घटितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घटितव्यः
घटितव्यौ
घटितव्याः
സംബോധന
घटितव्य
घटितव्यौ
घटितव्याः
ദ്വിതീയാ
घटितव्यम्
घटितव्यौ
घटितव्यान्
തൃതീയാ
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
ചതുർഥീ
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
പഞ്ചമീ
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ഷഷ്ഠീ
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
സപ്തമീ
घटितव्ये
घटितव्ययोः
घटितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घटितव्यः
घटितव्यौ
घटितव्याः
സംബോധന
घटितव्य
घटितव्यौ
घटितव्याः
ദ്വിതീയാ
घटितव्यम्
घटितव्यौ
घटितव्यान्
തൃതീയാ
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
ചതുർഥീ
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
പഞ്ചമീ
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ഷഷ്ഠീ
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
സപ്തമീ
घटितव्ये
घटितव्ययोः
घटितव्येषु


മറ്റുള്ളവ