घटितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घटितव्यः
घटितव्यौ
घटितव्याः
સંબોધન
घटितव्य
घटितव्यौ
घटितव्याः
દ્વિતીયા
घटितव्यम्
घटितव्यौ
घटितव्यान्
તૃતીયા
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
ચતુર્થી
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
પંચમી
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ષષ્ઠી
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
સપ્તમી
घटितव्ये
घटितव्ययोः
घटितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घटितव्यः
घटितव्यौ
घटितव्याः
સંબોધન
घटितव्य
घटितव्यौ
घटितव्याः
દ્વિતીયા
घटितव्यम्
घटितव्यौ
घटितव्यान्
તૃતીયા
घटितव्येन
घटितव्याभ्याम्
घटितव्यैः
ચતુર્થી
घटितव्याय
घटितव्याभ्याम्
घटितव्येभ्यः
પંચમી
घटितव्यात् / घटितव्याद्
घटितव्याभ्याम्
घटितव्येभ्यः
ષષ્ઠી
घटितव्यस्य
घटितव्ययोः
घटितव्यानाम्
સપ્તમી
घटितव्ये
घटितव्ययोः
घटितव्येषु


અન્ય