घग्घितृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घग्घिता
घग्घितारौ
घग्घितारः
સંબોધન
घग्घितः
घग्घितारौ
घग्घितारः
દ્વિતીયા
घग्घितारम्
घग्घितारौ
घग्घितॄन्
તૃતીયા
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
ચતુર્થી
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
પંચમી
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
ષષ્ઠી
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
સપ્તમી
घग्घितरि
घग्घित्रोः
घग्घितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घग्घिता
घग्घितारौ
घग्घितारः
સંબોધન
घग्घितः
घग्घितारौ
घग्घितारः
દ્વિતીયા
घग्घितारम्
घग्घितारौ
घग्घितॄन्
તૃતીયા
घग्घित्रा
घग्घितृभ्याम्
घग्घितृभिः
ચતુર્થી
घग्घित्रे
घग्घितृभ्याम्
घग्घितृभ्यः
પંચમી
घग्घितुः
घग्घितृभ्याम्
घग्घितृभ्यः
ષષ્ઠી
घग्घितुः
घग्घित्रोः
घग्घितॄणाम्
સપ્તમી
घग्घितरि
घग्घित्रोः
घग्घितृषु


અન્ય