घग्घितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
સંબોધન
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
દ્વિતીયા
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
તૃતીયા
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
ચતુર્થી
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
પંચમી
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
ષષ્ઠી
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
સપ્તમી
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
સંબોધન
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
દ્વિતીયા
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
તૃતીયા
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
ચતુર્થી
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
પંચમી
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
ષષ્ઠી
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
સપ્તમી
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु


અન્ય