ग्लुञ्चनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
સંબોધન
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
દ્વિતીયા
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
તૃતીયા
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
ચતુર્થી
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
પંચમી
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
ષષ્ઠી
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
સપ્તમી
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ग्लुञ्चनीयः
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
સંબોધન
ग्लुञ्चनीय
ग्लुञ्चनीयौ
ग्लुञ्चनीयाः
દ્વિતીયા
ग्लुञ्चनीयम्
ग्लुञ्चनीयौ
ग्लुञ्चनीयान्
તૃતીયા
ग्लुञ्चनीयेन
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयैः
ચતુર્થી
ग्लुञ्चनीयाय
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
પંચમી
ग्लुञ्चनीयात् / ग्लुञ्चनीयाद्
ग्लुञ्चनीयाभ्याम्
ग्लुञ्चनीयेभ्यः
ષષ્ઠી
ग्लुञ्चनीयस्य
ग्लुञ्चनीययोः
ग्लुञ्चनीयानाम्
સપ્તમી
ग्लुञ्चनीये
ग्लुञ्चनीययोः
ग्लुञ्चनीयेषु


અન્ય