ग्लुञ्चक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ग्लुञ्चकः
ग्लुञ्चकौ
ग्लुञ्चकाः
സംബോധന
ग्लुञ्चक
ग्लुञ्चकौ
ग्लुञ्चकाः
ദ്വിതീയാ
ग्लुञ्चकम्
ग्लुञ्चकौ
ग्लुञ्चकान्
തൃതീയാ
ग्लुञ्चकेन
ग्लुञ्चकाभ्याम्
ग्लुञ्चकैः
ചതുർഥീ
ग्लुञ्चकाय
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
പഞ്ചമീ
ग्लुञ्चकात् / ग्लुञ्चकाद्
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
ഷഷ്ഠീ
ग्लुञ्चकस्य
ग्लुञ्चकयोः
ग्लुञ्चकानाम्
സപ്തമീ
ग्लुञ्चके
ग्लुञ्चकयोः
ग्लुञ्चकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ग्लुञ्चकः
ग्लुञ्चकौ
ग्लुञ्चकाः
സംബോധന
ग्लुञ्चक
ग्लुञ्चकौ
ग्लुञ्चकाः
ദ്വിതീയാ
ग्लुञ्चकम्
ग्लुञ्चकौ
ग्लुञ्चकान्
തൃതീയാ
ग्लुञ्चकेन
ग्लुञ्चकाभ्याम्
ग्लुञ्चकैः
ചതുർഥീ
ग्लुञ्चकाय
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
പഞ്ചമീ
ग्लुञ्चकात् / ग्लुञ्चकाद्
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
ഷഷ്ഠീ
ग्लुञ्चकस्य
ग्लुञ्चकयोः
ग्लुञ्चकानाम्
സപ്തമീ
ग्लुञ्चके
ग्लुञ्चकयोः
ग्लुञ्चकेषु


മറ്റുള്ളവ