ग्लुक्त શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
સંબોધન
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
દ્વિતીયા
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
તૃતીયા
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
ચતુર્થી
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
પંચમી
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
ષષ્ઠી
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
સપ્તમી
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ग्लुक्तः
ग्लुक्तौ
ग्लुक्ताः
સંબોધન
ग्लुक्त
ग्लुक्तौ
ग्लुक्ताः
દ્વિતીયા
ग्लुक्तम्
ग्लुक्तौ
ग्लुक्तान्
તૃતીયા
ग्लुक्तेन
ग्लुक्ताभ्याम्
ग्लुक्तैः
ચતુર્થી
ग्लुक्ताय
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
પંચમી
ग्लुक्तात् / ग्लुक्ताद्
ग्लुक्ताभ्याम्
ग्लुक्तेभ्यः
ષષ્ઠી
ग्लुक्तस्य
ग्लुक्तयोः
ग्लुक्तानाम्
સપ્તમી
ग्लुक्ते
ग्लुक्तयोः
ग्लुक्तेषु


અન્ય