ग्रीष्म ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
സംബോധന
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
ദ്വിതീയാ
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
തൃതീയാ
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
ചതുർഥീ
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
പഞ്ചമീ
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
ഷഷ്ഠീ
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
സപ്തമീ
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
സംബോധന
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
ദ്വിതീയാ
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
തൃതീയാ
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
ചതുർഥീ
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
പഞ്ചമീ
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
ഷഷ്ഠീ
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
സപ്തമീ
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु


മറ്റുള്ളവ