ग्रीष्म શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
સંબોધન
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
દ્વિતીયા
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
તૃતીયા
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
ચતુર્થી
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
પંચમી
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
ષષ્ઠી
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
સપ્તમી
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ग्रीष्मः
ग्रीष्मौ
ग्रीष्माः
સંબોધન
ग्रीष्म
ग्रीष्मौ
ग्रीष्माः
દ્વિતીયા
ग्रीष्मम्
ग्रीष्मौ
ग्रीष्मान्
તૃતીયા
ग्रीष्मेण
ग्रीष्माभ्याम्
ग्रीष्मैः
ચતુર્થી
ग्रीष्माय
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
પંચમી
ग्रीष्मात् / ग्रीष्माद्
ग्रीष्माभ्याम्
ग्रीष्मेभ्यः
ષષ્ઠી
ग्रीष्मस्य
ग्रीष्मयोः
ग्रीष्माणाम्
સપ્તમી
ग्रीष्मे
ग्रीष्मयोः
ग्रीष्मेषु


અન્ય