ग्रामणी শব্দ ৰূপ
(ক্লীৱলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ग्रामणि
ग्रामणिनी
ग्रामणीनि
সম্বোধন
ग्रामणे / ग्रामणि
ग्रामणिनी
ग्रामणीनि
দ্বিতীয়া
ग्रामणि
ग्रामणिनी
ग्रामणीनि
তৃতীয়া
ग्रामण्या / ग्रामणिना
ग्रामणिभ्याम्
ग्रामणिभिः
চতুৰ্থী
ग्रामण्ये / ग्रामणिने
ग्रामणिभ्याम्
ग्रामणिभ्यः
পঞ্চমী
ग्रामण्यः / ग्रामणिनः
ग्रामणिभ्याम्
ग्रामणिभ्यः
ষষ্ঠী
ग्रामण्यः / ग्रामणिनः
ग्रामण्योः / ग्रामणिनोः
ग्रामण्याम् / ग्रामणीनाम्
সপ্তমী
ग्रामण्याम् / ग्रामणिनि
ग्रामण्योः / ग्रामणिनोः
ग्रामणिषु
এক.
দ্ৱি
বহু.
প্ৰথমা
ग्रामणि
ग्रामणिनी
ग्रामणीनि
সম্বোধন
ग्रामणे / ग्रामणि
ग्रामणिनी
ग्रामणीनि
দ্বিতীয়া
ग्रामणि
ग्रामणिनी
ग्रामणीनि
তৃতীয়া
ग्रामण्या / ग्रामणिना
ग्रामणिभ्याम्
ग्रामणिभिः
চতুৰ্থী
ग्रामण्ये / ग्रामणिने
ग्रामणिभ्याम्
ग्रामणिभ्यः
পঞ্চমী
ग्रामण्यः / ग्रामणिनः
ग्रामणिभ्याम्
ग्रामणिभ्यः
ষষ্ঠী
ग्रामण्यः / ग्रामणिनः
ग्रामण्योः / ग्रामणिनोः
ग्रामण्याम् / ग्रामणीनाम्
সপ্তমী
ग्रामण्याम् / ग्रामणिनि
ग्रामण्योः / ग्रामणिनोः
ग्रामणिषु
অন্য