ग्राम શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ग्रामम्
ग्रामे
ग्रामाणि
સંબોધન
ग्राम
ग्रामे
ग्रामाणि
દ્વિતીયા
ग्रामम्
ग्रामे
ग्रामाणि
તૃતીયા
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
ચતુર્થી
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
પંચમી
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
ષષ્ઠી
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
સપ્તમી
ग्रामे
ग्रामयोः
ग्रामेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ग्रामम्
ग्रामे
ग्रामाणि
સંબોધન
ग्राम
ग्रामे
ग्रामाणि
દ્વિતીયા
ग्रामम्
ग्रामे
ग्रामाणि
તૃતીયા
ग्रामेण
ग्रामाभ्याम्
ग्रामैः
ચતુર્થી
ग्रामाय
ग्रामाभ्याम्
ग्रामेभ्यः
પંચમી
ग्रामात् / ग्रामाद्
ग्रामाभ्याम्
ग्रामेभ्यः
ષષ્ઠી
ग्रामस्य
ग्रामयोः
ग्रामाणाम्
સપ્તમી
ग्रामे
ग्रामयोः
ग्रामेषु


અન્ય