ग्रसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
സംബോധന
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
ദ്വിതീയാ
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
തൃതീയാ
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
ചതുർഥീ
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
പഞ്ചമീ
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ഷഷ്ഠീ
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
സപ്തമീ
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
സംബോധന
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
ദ്വിതീയാ
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
തൃതീയാ
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
ചതുർഥീ
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
പഞ്ചമീ
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ഷഷ്ഠീ
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
സപ്തമീ
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु


മറ്റുള്ളവ