ग्रसितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
સંબોધન
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
દ્વિતીયા
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
તૃતીયા
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
ચતુર્થી
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
પંચમી
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ષષ્ઠી
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
સપ્તમી
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ग्रसितव्यः
ग्रसितव्यौ
ग्रसितव्याः
સંબોધન
ग्रसितव्य
ग्रसितव्यौ
ग्रसितव्याः
દ્વિતીયા
ग्रसितव्यम्
ग्रसितव्यौ
ग्रसितव्यान्
તૃતીયા
ग्रसितव्येन
ग्रसितव्याभ्याम्
ग्रसितव्यैः
ચતુર્થી
ग्रसितव्याय
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
પંચમી
ग्रसितव्यात् / ग्रसितव्याद्
ग्रसितव्याभ्याम्
ग्रसितव्येभ्यः
ષષ્ઠી
ग्रसितव्यस्य
ग्रसितव्ययोः
ग्रसितव्यानाम्
સપ્તમી
ग्रसितव्ये
ग्रसितव्ययोः
ग्रसितव्येषु


અન્ય