ग्रन्थित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
സംബോധന
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
ദ്വിതീയാ
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
തൃതീയാ
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
ചതുർഥീ
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
പഞ്ചമീ
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ഷഷ്ഠീ
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
സപ്തമീ
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
സംബോധന
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
ദ്വിതീയാ
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
തൃതീയാ
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
ചതുർഥീ
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
പഞ്ചമീ
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ഷഷ്ഠീ
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
സപ്തമീ
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


മറ്റുള്ളവ