ग्रन्थित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
સંબોધન
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
દ્વિતીયા
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
તૃતીયા
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
ચતુર્થી
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
પંચમી
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ષષ્ઠી
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
સપ્તમી
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ग्रन्थितः
ग्रन्थितौ
ग्रन्थिताः
સંબોધન
ग्रन्थित
ग्रन्थितौ
ग्रन्थिताः
દ્વિતીયા
ग्रन्थितम्
ग्रन्थितौ
ग्रन्थितान्
તૃતીયા
ग्रन्थितेन
ग्रन्थिताभ्याम्
ग्रन्थितैः
ચતુર્થી
ग्रन्थिताय
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
પંચમી
ग्रन्थितात् / ग्रन्थिताद्
ग्रन्थिताभ्याम्
ग्रन्थितेभ्यः
ષષ્ઠી
ग्रन्थितस्य
ग्रन्थितयोः
ग्रन्थितानाम्
સપ્તમી
ग्रन्थिते
ग्रन्थितयोः
ग्रन्थितेषु


અન્ય