गौसहस्रिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
സംബോധന
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ദ്വിതീയാ
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
തൃതീയാ
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ചതുർഥീ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
പഞ്ചമീ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ഷഷ്ഠീ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
സപ്തമീ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
സംബോധന
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
ദ്വിതീയാ
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
തൃതീയാ
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ചതുർഥീ
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
പഞ്ചമീ
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ഷഷ്ഠീ
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
സപ്തമീ
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


മറ്റുള്ളവ