गौसहस्रिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
સંબોધન
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
દ્વિતીયા
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
તૃતીયા
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ચતુર્થી
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
પંચમી
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ષષ્ઠી
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
સપ્તમી
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गौसहस्रिकः
गौसहस्रिकौ
गौसहस्रिकाः
સંબોધન
गौसहस्रिक
गौसहस्रिकौ
गौसहस्रिकाः
દ્વિતીયા
गौसहस्रिकम्
गौसहस्रिकौ
गौसहस्रिकान्
તૃતીયા
गौसहस्रिकेण
गौसहस्रिकाभ्याम्
गौसहस्रिकैः
ચતુર્થી
गौसहस्रिकाय
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
પંચમી
गौसहस्रिकात् / गौसहस्रिकाद्
गौसहस्रिकाभ्याम्
गौसहस्रिकेभ्यः
ષષ્ઠી
गौसहस्रिकस्य
गौसहस्रिकयोः
गौसहस्रिकाणाम्
સપ્તમી
गौसहस्रिके
गौसहस्रिकयोः
गौसहस्रिकेषु


અન્ય