गौरुतल्पिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
સંબોધન
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
દ્વિતીયા
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
તૃતીયા
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
ચતુર્થી
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
પંચમી
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
ષષ્ઠી
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
સપ્તમી
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गौरुतल्पिकः
गौरुतल्पिकौ
गौरुतल्पिकाः
સંબોધન
गौरुतल्पिक
गौरुतल्पिकौ
गौरुतल्पिकाः
દ્વિતીયા
गौरुतल्पिकम्
गौरुतल्पिकौ
गौरुतल्पिकान्
તૃતીયા
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
ચતુર્થી
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
પંચમી
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
ષષ્ઠી
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
સપ્તમી
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु


અન્ય