गौरी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गौरी
गौर्यौ
गौर्यः
સંબોધન
गौरि
गौर्यौ
गौर्यः
દ્વિતીયા
गौरीम्
गौर्यौ
गौरीः
તૃતીયા
गौर्या
गौरीभ्याम्
गौरीभिः
ચતુર્થી
गौर्यै
गौरीभ्याम्
गौरीभ्यः
પંચમી
गौर्याः
गौरीभ्याम्
गौरीभ्यः
ષષ્ઠી
गौर्याः
गौर्योः
गौरीणाम्
સપ્તમી
गौर्याम्
गौर्योः
गौरीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गौरी
गौर्यौ
गौर्यः
સંબોધન
गौरि
गौर्यौ
गौर्यः
દ્વિતીયા
गौरीम्
गौर्यौ
गौरीः
તૃતીયા
गौर्या
गौरीभ्याम्
गौरीभिः
ચતુર્થી
गौर्यै
गौरीभ्याम्
गौरीभ्यः
પંચમી
गौर्याः
गौरीभ्याम्
गौरीभ्यः
ષષ્ઠી
गौर्याः
गौर्योः
गौरीणाम्
સપ્તમી
गौर्याम्
गौर्योः
गौरीषु


અન્ય