गौर ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गौरम्
गौरे
गौराणि
സംബോധന
गौर
गौरे
गौराणि
ദ്വിതീയാ
गौरम्
गौरे
गौराणि
തൃതീയാ
गौरेण
गौराभ्याम्
गौरैः
ചതുർഥീ
गौराय
गौराभ्याम्
गौरेभ्यः
പഞ്ചമീ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ഷഷ്ഠീ
गौरस्य
गौरयोः
गौराणाम्
സപ്തമീ
गौरे
गौरयोः
गौरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गौरम्
गौरे
गौराणि
സംബോധന
गौर
गौरे
गौराणि
ദ്വിതീയാ
गौरम्
गौरे
गौराणि
തൃതീയാ
गौरेण
गौराभ्याम्
गौरैः
ചതുർഥീ
गौराय
गौराभ्याम्
गौरेभ्यः
പഞ്ചമീ
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ഷഷ്ഠീ
गौरस्य
गौरयोः
गौराणाम्
സപ്തമീ
गौरे
गौरयोः
गौरेषु


മറ്റുള്ളവ