गौर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गौरम्
गौरे
गौराणि
સંબોધન
गौर
गौरे
गौराणि
દ્વિતીયા
गौरम्
गौरे
गौराणि
તૃતીયા
गौरेण
गौराभ्याम्
गौरैः
ચતુર્થી
गौराय
गौराभ्याम्
गौरेभ्यः
પંચમી
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ષષ્ઠી
गौरस्य
गौरयोः
गौराणाम्
સપ્તમી
गौरे
गौरयोः
गौरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गौरम्
गौरे
गौराणि
સંબોધન
गौर
गौरे
गौराणि
દ્વિતીયા
गौरम्
गौरे
गौराणि
તૃતીયા
गौरेण
गौराभ्याम्
गौरैः
ચતુર્થી
गौराय
गौराभ्याम्
गौरेभ्यः
પંચમી
गौरात् / गौराद्
गौराभ्याम्
गौरेभ्यः
ષષ્ઠી
गौरस्य
गौरयोः
गौराणाम्
સપ્તમી
गौरे
गौरयोः
गौरेषु


અન્ય