गौदानिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गौदानिकः
गौदानिकौ
गौदानिकाः
സംബോധന
गौदानिक
गौदानिकौ
गौदानिकाः
ദ്വിതീയാ
गौदानिकम्
गौदानिकौ
गौदानिकान्
തൃതീയാ
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ചതുർഥീ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
പഞ്ചമീ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ഷഷ്ഠീ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
സപ്തമീ
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गौदानिकः
गौदानिकौ
गौदानिकाः
സംബോധന
गौदानिक
गौदानिकौ
गौदानिकाः
ദ്വിതീയാ
गौदानिकम्
गौदानिकौ
गौदानिकान्
തൃതീയാ
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ചതുർഥീ
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
പഞ്ചമീ
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ഷഷ്ഠീ
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
സപ്തമീ
गौदानिके
गौदानिकयोः
गौदानिकेषु


മറ്റുള്ളവ