गौदानिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गौदानिकः
गौदानिकौ
गौदानिकाः
સંબોધન
गौदानिक
गौदानिकौ
गौदानिकाः
દ્વિતીયા
गौदानिकम्
गौदानिकौ
गौदानिकान्
તૃતીયા
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ચતુર્થી
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
પંચમી
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ષષ્ઠી
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
સપ્તમી
गौदानिके
गौदानिकयोः
गौदानिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गौदानिकः
गौदानिकौ
गौदानिकाः
સંબોધન
गौदानिक
गौदानिकौ
गौदानिकाः
દ્વિતીયા
गौदानिकम्
गौदानिकौ
गौदानिकान्
તૃતીયા
गौदानिकेन
गौदानिकाभ्याम्
गौदानिकैः
ચતુર્થી
गौदानिकाय
गौदानिकाभ्याम्
गौदानिकेभ्यः
પંચમી
गौदानिकात् / गौदानिकाद्
गौदानिकाभ्याम्
गौदानिकेभ्यः
ષષ્ઠી
गौदानिकस्य
गौदानिकयोः
गौदानिकानाम्
સપ્તમી
गौदानिके
गौदानिकयोः
गौदानिकेषु


અન્ય