गौडिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गौडिकः
गौडिकौ
गौडिकाः
സംബോധന
गौडिक
गौडिकौ
गौडिकाः
ദ്വിതീയാ
गौडिकम्
गौडिकौ
गौडिकान्
തൃതീയാ
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ചതുർഥീ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
പഞ്ചമീ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ഷഷ്ഠീ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
സപ്തമീ
गौडिके
गौडिकयोः
गौडिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गौडिकः
गौडिकौ
गौडिकाः
സംബോധന
गौडिक
गौडिकौ
गौडिकाः
ദ്വിതീയാ
गौडिकम्
गौडिकौ
गौडिकान्
തൃതീയാ
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ചതുർഥീ
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
പഞ്ചമീ
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ഷഷ്ഠീ
गौडिकस्य
गौडिकयोः
गौडिकानाम्
സപ്തമീ
गौडिके
गौडिकयोः
गौडिकेषु


മറ്റുള്ളവ