गौडिक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गौडिकः
गौडिकौ
गौडिकाः
સંબોધન
गौडिक
गौडिकौ
गौडिकाः
દ્વિતીયા
गौडिकम्
गौडिकौ
गौडिकान्
તૃતીયા
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ચતુર્થી
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
પંચમી
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ષષ્ઠી
गौडिकस्य
गौडिकयोः
गौडिकानाम्
સપ્તમી
गौडिके
गौडिकयोः
गौडिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गौडिकः
गौडिकौ
गौडिकाः
સંબોધન
गौडिक
गौडिकौ
गौडिकाः
દ્વિતીયા
गौडिकम्
गौडिकौ
गौडिकान्
તૃતીયા
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
ચતુર્થી
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
પંચમી
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ષષ્ઠી
गौडिकस्य
गौडिकयोः
गौडिकानाम्
સપ્તમી
गौडिके
गौडिकयोः
गौडिकेषु


અન્ય