गौडिक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गौडिकः
गौडिकौ
गौडिकाः
সম্বোধন
गौडिक
गौडिकौ
गौडिकाः
দ্বিতীয়া
गौडिकम्
गौडिकौ
गौडिकान्
তৃতীয়া
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
চতুৰ্থী
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
পঞ্চমী
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ষষ্ঠী
गौडिकस्य
गौडिकयोः
गौडिकानाम्
সপ্তমী
गौडिके
गौडिकयोः
गौडिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गौडिकः
गौडिकौ
गौडिकाः
সম্বোধন
गौडिक
गौडिकौ
गौडिकाः
দ্বিতীয়া
गौडिकम्
गौडिकौ
गौडिकान्
তৃতীয়া
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
চতুৰ্থী
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
পঞ্চমী
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
ষষ্ঠী
गौडिकस्य
गौडिकयोः
गौडिकानाम्
সপ্তমী
गौडिके
गौडिकयोः
गौडिकेषु


অন্য