गोष्टितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
സംബോധന
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
ദ്വിതീയാ
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
തൃതീയാ
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
ചതുർഥീ
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
പഞ്ചമീ
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
ഷഷ്ഠീ
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
സപ്തമീ
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गोष्टितव्यः
गोष्टितव्यौ
गोष्टितव्याः
സംബോധന
गोष्टितव्य
गोष्टितव्यौ
गोष्टितव्याः
ദ്വിതീയാ
गोष्टितव्यम्
गोष्टितव्यौ
गोष्टितव्यान्
തൃതീയാ
गोष्टितव्येन
गोष्टितव्याभ्याम्
गोष्टितव्यैः
ചതുർഥീ
गोष्टितव्याय
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
പഞ്ചമീ
गोष्टितव्यात् / गोष्टितव्याद्
गोष्टितव्याभ्याम्
गोष्टितव्येभ्यः
ഷഷ്ഠീ
गोष्टितव्यस्य
गोष्टितव्ययोः
गोष्टितव्यानाम्
സപ്തമീ
गोष्टितव्ये
गोष्टितव्ययोः
गोष्टितव्येषु


മറ്റുള്ളവ