गोपायायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गोपायायकः
गोपायायकौ
गोपायायकाः
സംബോധന
गोपायायक
गोपायायकौ
गोपायायकाः
ദ്വിതീയാ
गोपायायकम्
गोपायायकौ
गोपायायकान्
തൃതീയാ
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ചതുർഥീ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
പഞ്ചമീ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ഷഷ്ഠീ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
സപ്തമീ
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गोपायायकः
गोपायायकौ
गोपायायकाः
സംബോധന
गोपायायक
गोपायायकौ
गोपायायकाः
ദ്വിതീയാ
गोपायायकम्
गोपायायकौ
गोपायायकान्
തൃതീയാ
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ചതുർഥീ
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
പഞ്ചമീ
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ഷഷ്ഠീ
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
സപ്തമീ
गोपायायके
गोपायायकयोः
गोपायायकेषु


മറ്റുള്ളവ