गोपायायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गोपायायकः
गोपायायकौ
गोपायायकाः
સંબોધન
गोपायायक
गोपायायकौ
गोपायायकाः
દ્વિતીયા
गोपायायकम्
गोपायायकौ
गोपायायकान्
તૃતીયા
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ચતુર્થી
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
પંચમી
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ષષ્ઠી
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
સપ્તમી
गोपायायके
गोपायायकयोः
गोपायायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गोपायायकः
गोपायायकौ
गोपायायकाः
સંબોધન
गोपायायक
गोपायायकौ
गोपायायकाः
દ્વિતીયા
गोपायायकम्
गोपायायकौ
गोपायायकान्
તૃતીયા
गोपायायकेन
गोपायायकाभ्याम्
गोपायायकैः
ચતુર્થી
गोपायायकाय
गोपायायकाभ्याम्
गोपायायकेभ्यः
પંચમી
गोपायायकात् / गोपायायकाद्
गोपायायकाभ्याम्
गोपायायकेभ्यः
ષષ્ઠી
गोपायायकस्य
गोपायायकयोः
गोपायायकानाम्
સપ્તમી
गोपायायके
गोपायायकयोः
गोपायायकेषु


અન્ય