गोधक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गोधकः
गोधकौ
गोधकाः
സംബോധന
गोधक
गोधकौ
गोधकाः
ദ്വിതീയാ
गोधकम्
गोधकौ
गोधकान्
തൃതീയാ
गोधकेन
गोधकाभ्याम्
गोधकैः
ചതുർഥീ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
പഞ്ചമീ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ഷഷ്ഠീ
गोधकस्य
गोधकयोः
गोधकानाम्
സപ്തമീ
गोधके
गोधकयोः
गोधकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गोधकः
गोधकौ
गोधकाः
സംബോധന
गोधक
गोधकौ
गोधकाः
ദ്വിതീയാ
गोधकम्
गोधकौ
गोधकान्
തൃതീയാ
गोधकेन
गोधकाभ्याम्
गोधकैः
ചതുർഥീ
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
പഞ്ചമീ
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ഷഷ്ഠീ
गोधकस्य
गोधकयोः
गोधकानाम्
സപ്തമീ
गोधके
गोधकयोः
गोधकेषु


മറ്റുള്ളവ