गोधक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गोधकः
गोधकौ
गोधकाः
સંબોધન
गोधक
गोधकौ
गोधकाः
દ્વિતીયા
गोधकम्
गोधकौ
गोधकान्
તૃતીયા
गोधकेन
गोधकाभ्याम्
गोधकैः
ચતુર્થી
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
પંચમી
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ષષ્ઠી
गोधकस्य
गोधकयोः
गोधकानाम्
સપ્તમી
गोधके
गोधकयोः
गोधकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गोधकः
गोधकौ
गोधकाः
સંબોધન
गोधक
गोधकौ
गोधकाः
દ્વિતીયા
गोधकम्
गोधकौ
गोधकान्
તૃતીયા
गोधकेन
गोधकाभ्याम्
गोधकैः
ચતુર્થી
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
પંચમી
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ષષ્ઠી
गोधकस्य
गोधकयोः
गोधकानाम्
સપ્તમી
गोधके
गोधकयोः
गोधकेषु


અન્ય