गोधक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गोधकम्
गोधके
गोधकानि
સંબોધન
गोधक
गोधके
गोधकानि
દ્વિતીયા
गोधकम्
गोधके
गोधकानि
તૃતીયા
गोधकेन
गोधकाभ्याम्
गोधकैः
ચતુર્થી
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
પંચમી
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ષષ્ઠી
गोधकस्य
गोधकयोः
गोधकानाम्
સપ્તમી
गोधके
गोधकयोः
गोधकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गोधकम्
गोधके
गोधकानि
સંબોધન
गोधक
गोधके
गोधकानि
દ્વિતીયા
गोधकम्
गोधके
गोधकानि
તૃતીયા
गोधकेन
गोधकाभ्याम्
गोधकैः
ચતુર્થી
गोधकाय
गोधकाभ्याम्
गोधकेभ्यः
પંચમી
गोधकात् / गोधकाद्
गोधकाभ्याम्
गोधकेभ्यः
ષષ્ઠી
गोधकस्य
गोधकयोः
गोधकानाम्
સપ્તમી
गोधके
गोधकयोः
गोधकेषु


અન્ય