गोजक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गोजकः
गोजकौ
गोजकाः
સંબોધન
गोजक
गोजकौ
गोजकाः
દ્વિતીયા
गोजकम्
गोजकौ
गोजकान्
તૃતીયા
गोजकेन
गोजकाभ्याम्
गोजकैः
ચતુર્થી
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
પંચમી
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
ષષ્ઠી
गोजकस्य
गोजकयोः
गोजकानाम्
સપ્તમી
गोजके
गोजकयोः
गोजकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गोजकः
गोजकौ
गोजकाः
સંબોધન
गोजक
गोजकौ
गोजकाः
દ્વિતીયા
गोजकम्
गोजकौ
गोजकान्
તૃતીયા
गोजकेन
गोजकाभ्याम्
गोजकैः
ચતુર્થી
गोजकाय
गोजकाभ्याम्
गोजकेभ्यः
પંચમી
गोजकात् / गोजकाद्
गोजकाभ्याम्
गोजकेभ्यः
ષષ્ઠી
गोजकस्य
गोजकयोः
गोजकानाम्
સપ્તમી
गोजके
गोजकयोः
गोजकेषु


અન્ય