गेषितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गेषितव्यः
गेषितव्यौ
गेषितव्याः
સંબોધન
गेषितव्य
गेषितव्यौ
गेषितव्याः
દ્વિતીયા
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
તૃતીયા
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
ચતુર્થી
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
પંચમી
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
ષષ્ઠી
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
સપ્તમી
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गेषितव्यः
गेषितव्यौ
गेषितव्याः
સંબોધન
गेषितव्य
गेषितव्यौ
गेषितव्याः
દ્વિતીયા
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
તૃતીયા
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
ચતુર્થી
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
પંચમી
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
ષષ્ઠી
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
સપ્તમી
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु


અન્ય