गेषितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गेषितव्यः
गेषितव्यौ
गेषितव्याः
সম্বোধন
गेषितव्य
गेषितव्यौ
गेषितव्याः
দ্বিতীয়া
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
তৃতীয়া
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
চতুৰ্থী
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
পঞ্চমী
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
ষষ্ঠী
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
সপ্তমী
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गेषितव्यः
गेषितव्यौ
गेषितव्याः
সম্বোধন
गेषितव्य
गेषितव्यौ
गेषितव्याः
দ্বিতীয়া
गेषितव्यम्
गेषितव्यौ
गेषितव्यान्
তৃতীয়া
गेषितव्येन
गेषितव्याभ्याम्
गेषितव्यैः
চতুৰ্থী
गेषितव्याय
गेषितव्याभ्याम्
गेषितव्येभ्यः
পঞ্চমী
गेषितव्यात् / गेषितव्याद्
गेषितव्याभ्याम्
गेषितव्येभ्यः
ষষ্ঠী
गेषितव्यस्य
गेषितव्ययोः
गेषितव्यानाम्
সপ্তমী
गेषितव्ये
गेषितव्ययोः
गेषितव्येषु


অন্য