गेषमाण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गेषमाणः
गेषमाणौ
गेषमाणाः
സംബോധന
गेषमाण
गेषमाणौ
गेषमाणाः
ദ്വിതീയാ
गेषमाणम्
गेषमाणौ
गेषमाणान्
തൃതീയാ
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
ചതുർഥീ
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
പഞ്ചമീ
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
ഷഷ്ഠീ
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
സപ്തമീ
गेषमाणे
गेषमाणयोः
गेषमाणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गेषमाणः
गेषमाणौ
गेषमाणाः
സംബോധന
गेषमाण
गेषमाणौ
गेषमाणाः
ദ്വിതീയാ
गेषमाणम्
गेषमाणौ
गेषमाणान्
തൃതീയാ
गेषमाणेन
गेषमाणाभ्याम्
गेषमाणैः
ചതുർഥീ
गेषमाणाय
गेषमाणाभ्याम्
गेषमाणेभ्यः
പഞ്ചമീ
गेषमाणात् / गेषमाणाद्
गेषमाणाभ्याम्
गेषमाणेभ्यः
ഷഷ്ഠീ
गेषमाणस्य
गेषमाणयोः
गेषमाणानाम्
സപ്തമീ
गेषमाणे
गेषमाणयोः
गेषमाणेषु


മറ്റുള്ളവ