गेव ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गेवः
गेवौ
गेवाः
സംബോധന
गेव
गेवौ
गेवाः
ദ്വിതീയാ
गेवम्
गेवौ
गेवान्
തൃതീയാ
गेवेन
गेवाभ्याम्
गेवैः
ചതുർഥീ
गेवाय
गेवाभ्याम्
गेवेभ्यः
പഞ്ചമീ
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
ഷഷ്ഠീ
गेवस्य
गेवयोः
गेवानाम्
സപ്തമീ
गेवे
गेवयोः
गेवेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गेवः
गेवौ
गेवाः
സംബോധന
गेव
गेवौ
गेवाः
ദ്വിതീയാ
गेवम्
गेवौ
गेवान्
തൃതീയാ
गेवेन
गेवाभ्याम्
गेवैः
ചതുർഥീ
गेवाय
गेवाभ्याम्
गेवेभ्यः
പഞ്ചമീ
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
ഷഷ്ഠീ
गेवस्य
गेवयोः
गेवानाम्
സപ്തമീ
गेवे
गेवयोः
गेवेषु


മറ്റുള്ളവ