गेव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गेवः
गेवौ
गेवाः
સંબોધન
गेव
गेवौ
गेवाः
દ્વિતીયા
गेवम्
गेवौ
गेवान्
તૃતીયા
गेवेन
गेवाभ्याम्
गेवैः
ચતુર્થી
गेवाय
गेवाभ्याम्
गेवेभ्यः
પંચમી
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
ષષ્ઠી
गेवस्य
गेवयोः
गेवानाम्
સપ્તમી
गेवे
गेवयोः
गेवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गेवः
गेवौ
गेवाः
સંબોધન
गेव
गेवौ
गेवाः
દ્વિતીયા
गेवम्
गेवौ
गेवान्
તૃતીયા
गेवेन
गेवाभ्याम्
गेवैः
ચતુર્થી
गेवाय
गेवाभ्याम्
गेवेभ्यः
પંચમી
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
ષષ્ઠી
गेवस्य
गेवयोः
गेवानाम्
સપ્તમી
गेवे
गेवयोः
गेवेषु


અન્ય