गेपित ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गेपितम्
गेपिते
गेपितानि
സംബോധന
गेपित
गेपिते
गेपितानि
ദ്വിതീയാ
गेपितम्
गेपिते
गेपितानि
തൃതീയാ
गेपितेन
गेपिताभ्याम्
गेपितैः
ചതുർഥീ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
പഞ്ചമീ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ഷഷ്ഠീ
गेपितस्य
गेपितयोः
गेपितानाम्
സപ്തമീ
गेपिते
गेपितयोः
गेपितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गेपितम्
गेपिते
गेपितानि
സംബോധന
गेपित
गेपिते
गेपितानि
ദ്വിതീയാ
गेपितम्
गेपिते
गेपितानि
തൃതീയാ
गेपितेन
गेपिताभ्याम्
गेपितैः
ചതുർഥീ
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
പഞ്ചമീ
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ഷഷ്ഠീ
गेपितस्य
गेपितयोः
गेपितानाम्
സപ്തമീ
गेपिते
गेपितयोः
गेपितेषु


മറ്റുള്ളവ