गेपित શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गेपितम्
गेपिते
गेपितानि
સંબોધન
गेपित
गेपिते
गेपितानि
દ્વિતીયા
गेपितम्
गेपिते
गेपितानि
તૃતીયા
गेपितेन
गेपिताभ्याम्
गेपितैः
ચતુર્થી
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
પંચમી
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ષષ્ઠી
गेपितस्य
गेपितयोः
गेपितानाम्
સપ્તમી
गेपिते
गेपितयोः
गेपितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गेपितम्
गेपिते
गेपितानि
સંબોધન
गेपित
गेपिते
गेपितानि
દ્વિતીયા
गेपितम्
गेपिते
गेपितानि
તૃતીયા
गेपितेन
गेपिताभ्याम्
गेपितैः
ચતુર્થી
गेपिताय
गेपिताभ्याम्
गेपितेभ्यः
પંચમી
गेपितात् / गेपिताद्
गेपिताभ्याम्
गेपितेभ्यः
ષષ્ઠી
गेपितस्य
गेपितयोः
गेपितानाम्
સપ્તમી
गेपिते
गेपितयोः
गेपितेषु


અન્ય