गृणत् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गृणन्
गृणन्तौ
गृणन्तः
സംബോധന
गृणन्
गृणन्तौ
गृणन्तः
ദ്വിതീയാ
गृणन्तम्
गृणन्तौ
गृणतः
തൃതീയാ
गृणता
गृणद्भ्याम्
गृणद्भिः
ചതുർഥീ
गृणते
गृणद्भ्याम्
गृणद्भ्यः
പഞ്ചമീ
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ഷഷ്ഠീ
गृणतः
गृणतोः
गृणताम्
സപ്തമീ
गृणति
गृणतोः
गृणत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गृणन्
गृणन्तौ
गृणन्तः
സംബോധന
गृणन्
गृणन्तौ
गृणन्तः
ദ്വിതീയാ
गृणन्तम्
गृणन्तौ
गृणतः
തൃതീയാ
गृणता
गृणद्भ्याम्
गृणद्भिः
ചതുർഥീ
गृणते
गृणद्भ्याम्
गृणद्भ्यः
പഞ്ചമീ
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ഷഷ്ഠീ
गृणतः
गृणतोः
गृणताम्
സപ്തമീ
गृणति
गृणतोः
गृणत्सु


മറ്റുള്ളവ