गृणत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गृणन्
गृणन्तौ
गृणन्तः
સંબોધન
गृणन्
गृणन्तौ
गृणन्तः
દ્વિતીયા
गृणन्तम्
गृणन्तौ
गृणतः
તૃતીયા
गृणता
गृणद्भ्याम्
गृणद्भिः
ચતુર્થી
गृणते
गृणद्भ्याम्
गृणद्भ्यः
પંચમી
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ષષ્ઠી
गृणतः
गृणतोः
गृणताम्
સપ્તમી
गृणति
गृणतोः
गृणत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गृणन्
गृणन्तौ
गृणन्तः
સંબોધન
गृणन्
गृणन्तौ
गृणन्तः
દ્વિતીયા
गृणन्तम्
गृणन्तौ
गृणतः
તૃતીયા
गृणता
गृणद्भ्याम्
गृणद्भिः
ચતુર્થી
गृणते
गृणद्भ्याम्
गृणद्भ्यः
પંચમી
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
ષષ્ઠી
गृणतः
गृणतोः
गृणताम्
સપ્તમી
गृणति
गृणतोः
गृणत्सु


અન્ય