गृञ्जक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
સંબોધન
गृञ्जक
गृञ्जकौ
गृञ्जकाः
દ્વિતીયા
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
તૃતીયા
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
ચતુર્થી
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
પંચમી
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ષષ્ઠી
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
સપ્તમી
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गृञ्जकः
गृञ्जकौ
गृञ्जकाः
સંબોધન
गृञ्जक
गृञ्जकौ
गृञ्जकाः
દ્વિતીયા
गृञ्जकम्
गृञ्जकौ
गृञ्जकान्
તૃતીયા
गृञ्जकेन
गृञ्जकाभ्याम्
गृञ्जकैः
ચતુર્થી
गृञ्जकाय
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
પંચમી
गृञ्जकात् / गृञ्जकाद्
गृञ्जकाभ्याम्
गृञ्जकेभ्यः
ષષ્ઠી
गृञ्जकस्य
गृञ्जकयोः
गृञ्जकानाम्
સપ્તમી
गृञ्जके
गृञ्जकयोः
गृञ्जकेषु


અન્ય