गृज्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गृज्यः
गृज्यौ
गृज्याः
સંબોધન
गृज्य
गृज्यौ
गृज्याः
દ્વિતીયા
गृज्यम्
गृज्यौ
गृज्यान्
તૃતીયા
गृज्येन
गृज्याभ्याम्
गृज्यैः
ચતુર્થી
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
પંચમી
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
ષષ્ઠી
गृज्यस्य
गृज्ययोः
गृज्यानाम्
સપ્તમી
गृज्ये
गृज्ययोः
गृज्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गृज्यः
गृज्यौ
गृज्याः
સંબોધન
गृज्य
गृज्यौ
गृज्याः
દ્વિતીયા
गृज्यम्
गृज्यौ
गृज्यान्
તૃતીયા
गृज्येन
गृज्याभ्याम्
गृज्यैः
ચતુર્થી
गृज्याय
गृज्याभ्याम्
गृज्येभ्यः
પંચમી
गृज्यात् / गृज्याद्
गृज्याभ्याम्
गृज्येभ्यः
ષષ્ઠી
गृज्यस्य
गृज्ययोः
गृज्यानाम्
સપ્તમી
गृज्ये
गृज्ययोः
गृज्येषु


અન્ય