गूहमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गूहमानः
गूहमानौ
गूहमानाः
സംബോധന
गूहमान
गूहमानौ
गूहमानाः
ദ്വിതീയാ
गूहमानम्
गूहमानौ
गूहमानान्
തൃതീയാ
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
ചതുർഥീ
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
പഞ്ചമീ
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ഷഷ്ഠീ
गूहमानस्य
गूहमानयोः
गूहमानानाम्
സപ്തമീ
गूहमाने
गूहमानयोः
गूहमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गूहमानः
गूहमानौ
गूहमानाः
സംബോധന
गूहमान
गूहमानौ
गूहमानाः
ദ്വിതീയാ
गूहमानम्
गूहमानौ
गूहमानान्
തൃതീയാ
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
ചതുർഥീ
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
പഞ്ചമീ
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ഷഷ്ഠീ
गूहमानस्य
गूहमानयोः
गूहमानानाम्
സപ്തമീ
गूहमाने
गूहमानयोः
गूहमानेषु


മറ്റുള്ളവ