गूहमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
गूहमानः
गूहमानौ
गूहमानाः
સંબોધન
गूहमान
गूहमानौ
गूहमानाः
દ્વિતીયા
गूहमानम्
गूहमानौ
गूहमानान्
તૃતીયા
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
ચતુર્થી
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
પંચમી
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ષષ્ઠી
गूहमानस्य
गूहमानयोः
गूहमानानाम्
સપ્તમી
गूहमाने
गूहमानयोः
गूहमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
गूहमानः
गूहमानौ
गूहमानाः
સંબોધન
गूहमान
गूहमानौ
गूहमानाः
દ્વિતીયા
गूहमानम्
गूहमानौ
गूहमानान्
તૃતીયા
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
ચતુર્થી
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
પંચમી
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ષષ્ઠી
गूहमानस्य
गूहमानयोः
गूहमानानाम्
સપ્તમી
गूहमाने
गूहमानयोः
गूहमानेषु


અન્ય