गूहमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गूहमानः
गूहमानौ
गूहमानाः
সম্বোধন
गूहमान
गूहमानौ
गूहमानाः
দ্বিতীয়া
गूहमानम्
गूहमानौ
गूहमानान्
তৃতীয়া
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
চতুৰ্থী
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
পঞ্চমী
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ষষ্ঠী
गूहमानस्य
गूहमानयोः
गूहमानानाम्
সপ্তমী
गूहमाने
गूहमानयोः
गूहमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गूहमानः
गूहमानौ
गूहमानाः
সম্বোধন
गूहमान
गूहमानौ
गूहमानाः
দ্বিতীয়া
गूहमानम्
गूहमानौ
गूहमानान्
তৃতীয়া
गूहमानेन
गूहमानाभ्याम्
गूहमानैः
চতুৰ্থী
गूहमानाय
गूहमानाभ्याम्
गूहमानेभ्यः
পঞ্চমী
गूहमानात् / गूहमानाद्
गूहमानाभ्याम्
गूहमानेभ्यः
ষষ্ঠী
गूहमानस्य
गूहमानयोः
गूहमानानाम्
সপ্তমী
गूहमाने
गूहमानयोः
गूहमानेषु


অন্য