गूर्वितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गूर्वितव्यः
गूर्वितव्यौ
गूर्वितव्याः
সম্বোধন
गूर्वितव्य
गूर्वितव्यौ
गूर्वितव्याः
দ্বিতীয়া
गूर्वितव्यम्
गूर्वितव्यौ
गूर्वितव्यान्
তৃতীয়া
गूर्वितव्येन
गूर्वितव्याभ्याम्
गूर्वितव्यैः
চতুৰ্থী
गूर्वितव्याय
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
পঞ্চমী
गूर्वितव्यात् / गूर्वितव्याद्
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
ষষ্ঠী
गूर्वितव्यस्य
गूर्वितव्ययोः
गूर्वितव्यानाम्
সপ্তমী
गूर्वितव्ये
गूर्वितव्ययोः
गूर्वितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गूर्वितव्यः
गूर्वितव्यौ
गूर्वितव्याः
সম্বোধন
गूर्वितव्य
गूर्वितव्यौ
गूर्वितव्याः
দ্বিতীয়া
गूर्वितव्यम्
गूर्वितव्यौ
गूर्वितव्यान्
তৃতীয়া
गूर्वितव्येन
गूर्वितव्याभ्याम्
गूर्वितव्यैः
চতুৰ্থী
गूर्वितव्याय
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
পঞ্চমী
गूर्वितव्यात् / गूर्वितव्याद्
गूर्वितव्याभ्याम्
गूर्वितव्येभ्यः
ষষ্ঠী
गूर्वितव्यस्य
गूर्वितव्ययोः
गूर्वितव्यानाम्
সপ্তমী
गूर्वितव्ये
गूर्वितव्ययोः
गूर्वितव्येषु


অন্য