गूर्वणीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
സംബോധന
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ദ്വിതീയാ
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
തൃതീയാ
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
ചതുർഥീ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
പഞ്ചമീ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ഷഷ്ഠീ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
സപ്തമീ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
സംബോധന
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
ദ്വിതീയാ
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
തൃതീയാ
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
ചതുർഥീ
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
പഞ്ചമീ
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ഷഷ്ഠീ
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
സപ്തമീ
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


മറ്റുള്ളവ