गूर्वणीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
সম্বোধন
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
দ্বিতীয়া
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
তৃতীয়া
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
চতুৰ্থী
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
পঞ্চমী
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ষষ্ঠী
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
সপ্তমী
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
गूर्वणीयः
गूर्वणीयौ
गूर्वणीयाः
সম্বোধন
गूर्वणीय
गूर्वणीयौ
गूर्वणीयाः
দ্বিতীয়া
गूर्वणीयम्
गूर्वणीयौ
गूर्वणीयान्
তৃতীয়া
गूर्वणीयेन
गूर्वणीयाभ्याम्
गूर्वणीयैः
চতুৰ্থী
गूर्वणीयाय
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
পঞ্চমী
गूर्वणीयात् / गूर्वणीयाद्
गूर्वणीयाभ्याम्
गूर्वणीयेभ्यः
ষষ্ঠী
गूर्वणीयस्य
गूर्वणीययोः
गूर्वणीयानाम्
সপ্তমী
गूर्वणीये
गूर्वणीययोः
गूर्वणीयेषु


অন্য